SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning : www.kobatirth.org THE SANSKRIT MANUSCRIPTS. पञ्चम्यार्द्रासमेते सुरगुरुदिवसे कर्कटाख्ये च लग्ने श्रीमात्रामानुजार्यस्समजनि निगमान्तार्थसंरक्षणार्थम् ॥ No. 2511. रुक्माङ्गदचरित्रम्. RUKMANGADACARITRAM. Lines, 7 Substance, palm-leaf. Size, 15 x 1 inches. Pages, 138. on a page. Character, Grantha. Condition, injured. Appearance, old. शुक्लाम्बरधरं विष्णुं The first leaf is broken at the right end. Adhyāyas 1 to 43 complete ; 44th incomplete. A portion of the Naradiyapurana (Upapurana): gives the story of Rukmangada in illustration of the sanctity of the Vaisnava fast, the Ekadasivrata. A work of this name is described on page 1209 of the India Office Library Catalogue. * Acharya Shri Kailassagarsuri Gyanmandir शान्तये ॥ मान्धा ( तो वाच) (पापेन्धनस्य घोरस्य शुष्क ) स्यार्द्रस्य भूरिशः । को वह्निर्दहने शक्तः तं च त्वं वक्तुमर्हसि ॥ नाज्ञातं त्रिषु लोकेषु चतुर्मुख मुखो (द्भव ) । (विद्यते तव विप्रेन्द्र त्रिविधस्य सु) निश्चये ॥ अज्ञातं पातकं शुष्कं ज्ञातं चार्द्रमुदाहृतम् । एष्याद्रा (प्यं चा) प्यथवातीतं वर्तमानं वदख मे । 1809 (सं) प्राप्य वासरं विष्णोः यो नरस्संयतेन्द्रियः । उपवासपरो भूत्वा पूजयेन्मधुसूदनम् ॥ ( मान्धातर्दानसहितो रात्री जागरणा) न्वितम् ( : ) । For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy