SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra .1808 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF सूतः - इत्यादिक्षेत्रमहिमाकर्णनादृ ( टू ) ष्टमानसा । पप्रच्छ विस्मयोत्फुल्लनयना सा शुभानना ॥ पार्वती स्वामिन् किञ्चिदिदा (ह) ख्यातं यादवाचलसंज्ञितम् । न वर्णितस्तन्महिमा तं पुनर्वक्तुमर्हसि ॥ शङ्करः Acharya Shri Kailassagarsuri Gyanmandir ---- साधु साधु महाभागे विष्णुभक्तगणाधिके । यादवाचलमाहात्म्यं श्रोतुमिच्छा तवाधुना ॥ Colophon : इति श्रीकाशीमाहात्म्ये पूर्वखण्डे ब्रह्मक्षेत्रप्रसङ्गे गौरीशङ्करसंवादे यादवाचलप्रसङ्गो नाम प्रथमोऽध्यायः ॥ End : हरिरत्रैव वैकुण्ठसुखं यच्छति नान्यथा । अत्र मुक्तास्तु बहुशो निवसन्ति समन्ततः ॥ महाप्रळयकालेऽपि नाशो नास्याति (स्ति) भामिनि । अतः क्षेत्रमिदं श्रेष्ठ षोडशेनांशकेन हि ॥ वाराण्यां(णस्यां)सन्निहितं तेन वाराणसी वरा । क्षेत्राण्यन्यानि भागेनाकू(पू) रयेने (दि) ति निश्चयम् ॥ Colophon : इति काशीमाहात्म्ये पूर्वखण्डे ब्राह्मे क्षेत्रवैभवप्रशंसायां गौरीशङ्करसंवादे यादवाचलप्रशंसा नाम तृतीयोऽध्यायः ॥ कल्यब्दे दिव्यकुम्भे बुधजनवितते वत्सरे पिङ्गळाख्ये चैत्रे मासे गतेषु द्वियि (यु) तदशदिनेष्वेधमाने हिमांशौ । For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy