SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSCRIPTS. 1807 29n, Bhāratasavitri 33a, Varsaphanicakra 45a, Arghakanda 77a, Vaišvadēva rayoga 83. Adhyayas 1 to 3. A portion of Kasimahatmya ; treats of the sanctity of the above-mentioned Yadavagiri. Beginning: पार्वत्युवाचन काशीसदृशं क्षेत्रं वैष्णवं जन्मपावनम् । इति श्रुतं त्वया कान्त तन्मे विस्तरतो वद ॥ न तेऽस्ति सदृशः कश्चित् विष्णुशास्त्रप्रवर्तकः । तद्दासस्तत्परो नित्यं तदीयाराधने रतः ॥ न तेऽस्त्यविदितं किञ्चित् त्रिषु लोकेषु सर्वशः । अतो निस्संशयं ब्रूहि काशी येनाधिका पुरी || इति पृष्टस्तया देवश्शङ्करो लोकशङ्करः । प्रत्याह मुदितः प्रीत्या प्रीणयन्निव पार्वतीम् ॥ शङ्करःविष्णुक्षेत्राणि सर्वाणि रणक्षेत्रमुखानि च । खांशेन वसतिं यत्र तन्वन्ति वरवर्णिनि ॥ तेन क्षेत्रमतिख्यातं काशीक्षेत्रं रसातले । पार्वती कानि पुण्यानि शस्तानि विष्णोरायतनानि च ॥ तन्मे ब्रूहि महाबाहो विस्तरेण कृपाकर । इत्युक्तः प्रियया प्रीत्या तद्वक्तुमुपचक्रमे ॥ प्रयागं च महाक्षेत्रं समुद्रस्सरितां पतिः । निवसन्ति यतोऽशेन तेन वाराणसी वरा ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy