SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1810 www.kobatirth.org End: Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF विशोधि (ध) यति पापानि कितवस्य (स्तु) धनं यथा ॥ एकादशीसमुत्थेन वह्निना पातकेन्धनम् । *** इति श्रीनारदीयपुराणे रुक्माङ्गदचरिते प्रथमोऽध्यायः ॥ वसिष्ठः इद (म) मेव पुरा प्रश्नं नैमिशारण्यवासिनः । पप्रच्छुर्मुनयः सूतं व्यासशिष्यं महामतिम् ॥ स तु पृष्टो महातेजा एकादश्यास्सविस्तरम् । माहात्म्यं कथयामास उपवासविनिश्चियम् ॥ No. 2512. रुक्माङ्गदचरित्रम्RUKMANGADACARITRAM. Pages, 48. Lines, 10 on a page. Begins on fol la of the MS. described under No. 1952. Adhyāyas 3 to 44. Same work as the above. देवं पूजयते शक्त्या शङ्खचक्रगदाधरम् । जागरं कुरुते रात्रौ पुराणश्रवणं तथा ॥ वाद्यगीतविनोदेन वेदश्येनै (घोषै) स्सुशोभनैः । वसिष्ठवचनाद्राजा तत्रैवं विष्णुतत्परः || जगाम तत्परं ब्रह्म यत्र गत्वा न शोचति । Į Colophon : इति श्रीनारदीये महापुराणे तृतीयस्कन्धे रुक्माङ्गदचरिते एकादशीमाहात्म्यं नाम चतुश्चत्वारिंशोऽध्यायः ।। No. 2513. रुक्माङ्गदचरित्रम्RUKMANGADACARITRAM. Substance, palm-leaf. Size, 12 x 1 inches. Pages, 112. Lines, 9 on a page. Character, Grantha. Condition, much injured Appearance, old. For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy