SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1804 A DESCRIPTIVE CATALOGUE OF No. 2506. यादवगिरिमाहात्म्यम्. YADAVAGIRIMĀHÄTMYAM. Pages, 35. Lines, 15 on a page. Begins on fol. 38a of the MS. described under No. 1505. Adhyayas 1 to 12, complete. A portion of the Nárada-Purāņā treating of the sanctity and the greatness of Yadavagiri, a bill in the Mysore territories, now knowa as Melkõte, and of the shrine dedicated to Visņu thereon. Beginning: एकदा मुनयस्सर्वेऽप्येकान्तेन व्यवस्थिताः । प्रापुर्नारायणन्देवं नरनारायणाश्रमे ॥ कलिरद्य महीं सर्वामाक्रम्य खलु वर्तते । अतस्तद्दोषनिर्मुक्तस्थानं त्वं वक्तुमर्हसि ।। अस्ति दक्षिणदेशीयः कश्चिदास्तिकसंश्रयः । नारायणगिरि म संसारार्णवतारणः ।।। सह्याद्रेस्स गिरिः पूर्व सह्यजायास्तथोत्तरः । दूरादालक्ष्यते शृङ्गैर्दुःखसागरसेतुभिः ।। अनोपदेष्ट्ररूपेण वर्ते बदरिकाश्रमे । उपदेष्टव्यरूपेण वर्ते तत्र महीधरे । दक्षिणोत्तरभेदेन द्वावेतौ हि ममाश्रमौ । सत्त्वोत्तराणां भूयस्स्त्वं स तु सर्वोत्तरो गिरिः ।। गुणत्रितयभेदेन प्रकृतिर्भिद्यते नृणाम् । नारायणाद्रिनिष्ठानां न रजोऽस्ति कुतस्तमः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy