SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1803 ब्राह्मणादिषु वर्णेषु क्रियाभेदं (दः) कथं भवेत् । एतद्धितमहं ज्ञातुमिच्छामि कमलासन ॥ इदानीं श्रोतुमिच्छामि मौक्तिकानां कुलोद्भवम् । चातुर्वर्येषु वा नो चेत्कथमष्टादशेषु वा । तद्भेदं श्रोतुमिच्छामि वक्तुमर्हसि मे प्रभो। ब्रह्मोवाचएवं वदन्तं मौनीन्द्रं नारदं लोकविश्रुतम् । शृणु नारद वक्ष्यामि मौक्तिकानां कुलोद्भवम् ॥ महादेवमनोद्भूतं कुलं मौक्तिकनामकम् । वेदोक्तनामसंयुक्तमार्यक्षत्रियनामकम् ॥ End: उपकारं प्रकुर्वन्ति त्रिमूर्तीनां महौजसः ।। तान्पुत्रान्प्रतिशिक्षन्ति चित्रकर्मणि सर्वदा ।। स्वर्णरञ्जकविद्यासु ते केचन विचक्षणाः । चित्रलेखनविद्यायां प्रवीणाः केचन स्मृताः ॥ इति पुत्रान्विशेषेण सर्वकर्मसु निश्चिताः । इति तान् बोधयित्वाथ ऋषिपुत्रान्प्रवर्तते ।। युगपर्यायरूपेण वर्तन्ते पृथिवीपते । तेषाङ्कले महाप्राज्ञ आर्यक्षत्रियनामकः । Colophon: इति श्रीब्रह्माण्डपुराणे वर्णवैभवखण्डे ब्रह्मनारदसंवादे मौक्तिको पाख्याने मौक्तिकवंशविस्तारकथनं नाम दशमोऽध्यायः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy