SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1805 THE SANSKRIT MANUSCRIPTS. श्रीरङ्गे वृषभाद्रौ च क्षेत्रे सत्यव्रते मम । विष्णुलोके च या प्रीतिः सा प्रीतिस्तत्र जायते ॥ तत्र शेषश्च तनुते शेषवृत्तिं युगे युगे । अशेषशेषिणो मह्यं शेषाशनमुखैस्सह ॥ अनन्तः प्रथमं रूपं लक्ष्मणस्तु ततः परम् । बलभद्रस्तृतीयश्च कलौ कश्चिद्भविष्यति ॥ End: यादवाचलमाहात्म्यं यस्य गेहेऽपि वर्तते । आयुरारोग्यमैश्वर्य सर्व सम्पत्स्यते नरैः ॥ Colophon : इति श्रीनारदीयपुराणे ज्ञानकाण्डे श्रीमद्यादवगिरिमाहात्म्ये वीरध्वजोपाख्यानं नाम द्वादशोऽध्यायः ॥ यादवाचलमहात्म्यं संपूर्णम् ।। The contents of the chapters are : १, २. विश्वसृष्ट्यादिकथनम् ; ३. भगवदाविर्भावः ; ४. भगवदागमनम; ५. सुचरितोपाख्यानम् । ६. भगवदंशागमनम् । ७. हरिरातोपाख्यानम् ; ८. चतुर्वेदिमोक्षप्रदः । ९. शाण्डिल्यपराशरसंवादः; १०. विष्णुचित्तोपाख्यानम् ; ११. रोमशोपाख्यानम् ; १२. वीरध्वजोपाख्यानम् ॥ No. 2507. यादवगिरिमाहात्म्यम्. YADAVAGIRIMĀHĀTMYAM. Substanco, palm-leaf. Size, 21} x 1} inches. Pages, 155. Lines, 8 on a page. Character, Grantha. Condition, good. Appearance, old. Complete in 12 Adhyāyas, Same work as the above. For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy