SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1800 À DESCRIPTIVE CATALOGUE OF End: किमत्र बहुनोक्तेन मोक्षार्थी मोक्षमाप्नुयात् । इति श्रुत्वा शौनकाद्या माघमाहात्म्यमुत्तमम् ॥ सन्तोषमतुलं प्रापुः विस्मयोत्फुल्ललोचनाः । सूतं पौराणिकं ते तु पूजयामासुरञ्जसा ॥ Colophon: इति श्रीवायुपुराणे माघमाहात्म्ये त्रिंशोऽध्यायः ॥ समाप्तं माघमाहात्म्यम् ॥ No. 2504. मालतीवनमाहात्म्यम्. MĀLATÍVANAMĀHĂTMYAM. Substance, paper. Size, 8} x 63 inches. Pages, 83. Lines, 15 on a page. Character, Grantha. Condition, good. Appearance, new. Adhyāyas 60 to 67, complete ; 68th, incomplete in the Markandëyasamhita This is a portion of the Bhavisyöttara-Purāņa, and treats of the sanctity of the Mălatīvapa (or Mālatīpura) and of the Saiva shrine therein. Beginning: पावने नैमिशारण्ये शौनकाद्या मुनीश्वराः । द्वादशाब्दक्रतुं चक्रुर्लोकपावनरूपिणः ।। तत्राजग्मुर्महात्मान ऋषयोऽन्ये नृपा द्विजाः । वेदशास्त्रार्थनिपुणाः सर्वधर्मविशारदाः ।। द्रष्टुं क्रतुप(व)रं दिव्यं महापातकनाशनम् । सर्वमङ्गळदं नृणां चतुर्वर्गप्रदायकम् ॥ तथैव सूतो धर्मज्ञः पुराणार्थविचक्षणः । रुद्राक्षाभरणोपेतः भूत्यलङ्कृतविग्रहः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy