SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1801 पदेपदे शम्भुपदारविन्दं स्मरन् समस्ताघहरं सुमङ्गळम् । सर्वत्र पश्यत्(न्)भुवि शङ्करं सदा समागतो व्यासकृपाभिपूर्णः ।। तमागतं पुराणशं सर्वसंशयभेदकम् । सुवाक्यैः पूजयामासुश्शौनकाद्या ऋषीश्वराः ।। योग्योपचारं कृत्वा ते दत्वा व्यासासनं परम् । शौनकं पुरतः कृत्वा कुलाचार्यमुनीश्वरम् ॥ पप्रच्छुरादरात्सर्वे शिवतत्त्वं परं शिवम् । श्रुतं तत्वो(त्वत्तो) विशेषेण मालतीशस्य वै प्रभोः । मालतीपुरनाथस्य माहात्म्यं सदृशं भुवि ।। द्रष्टुं(दृष्टं) श्रुतं नैव मया तत्क्षेत्रं सर्वमङ्गळम् । तद्वदख महाभाग मालतीपुरवैभवम् । Colophon: इति श्रीमद्भविष्योत्तरपुराणे शिवक्षेत्रवैभवखण्डे मार्कण्डेयसंहितायां मध्यम हा]भागे सूतशौनकसंवादे मालतीपुराणमाहात्म्ये षष्टितमोऽध्यायः ॥ इति श्रीमद्भविष्योत्तरपुराणे मालतीवनमाहात्म्ये शिवरात्रिमहिमनिरूपणं नाम सप्तषष्टितमोऽध्यायः ॥ सूतः-- शिवधर्मन्तु यः कुर्यान्मालतीशस्य सन्निधौ । सर्वपापविशुद्धात्मा कैलासे मोददे ते) चिरम् ॥ शिवधर्मं कर्तुकामो याचितुं यस्तु गच्छति । ग्रहाद्वहिस्त्वेकपदं यज्ञायुतफलं लभेत् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy