SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1799 No. 2503. माघमाहात्म्यम. MAG HAMAHATMYAM. Substance, palm-leaf. Size, 14 x 1 inches. Pages, 280. Lines, 6 on a page. Character, Telugu. Condition, much injured. Appearance, old. Adhyāyas 1 to : 0 This is a portion of the Våyu-Purāņa, and treats of the sanctity of the month of Magha. Beginning : श्रीनारदः-- संसारे क्लिश्यमानानां जन्तूनां पापकर्मणाम् । कर्मणा भ्राम्यमाणानां का गतिः कमलोद्भव ॥ सुखमिच्छन्ति ते मूढा नेच्छन्ति सुखकारणम् । नेच्छन्ति दुःखलेशं वा तद्धेतौ सततं यताः ॥ कार्तिकं सर्वमासेभ्यः सहस्रफलदं विदुः । तस्माल्लक्षगुणो माघ इति प्राह जनार्दनः ॥ न माघस्नानात् परमोऽस्ति धर्मः संसारदु ख विनिवर्तते कलौ । यथा कलौ विष्णुकथा परा गतिः तथैव स्नानं मकरे दिवाकरे ॥ पापानि विलयं यान्ति तमांसीव भगोदये । समागच्छन्ति पुण्यानि यथा गुरुकृपोदये ॥ जन्मकोटिसहस्रेषु यत्पापं समुपार्जितम् । तत्पापं सकलं घोरं माघस्नानेन नश्यति ॥ इति श्रीवायुपुराणे माघमाहात्म्ये प्रथमोऽध्यायः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy