SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1790 DESCRIPTIVE CATALOGUE OF Beginning : गौरीतन्त्रस्थभागवतमाहात्म्यम्कैलासशिखरारूढं भक्तिशास्त्रविशारदम् । सदाशिवं नमस्कृत्य गौरी पप्रच्छ सादरम् ॥ श्रीगौयुवाच - सदाशिव शिवाधार शङ्कर श्रीधरप्रिय । गिरीशाखिलसद्गोष्ठीनीराजितपदाम्बुज ॥ किञ्चित्पृच्छामि भो देव ब्रूहि कृत्वा कृपां मयि । श्रीभागवतमाहात्म्यं श्रोतुं कौतूहलं मम ॥ श्रीसदाशिव उवाच -- शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यतमं शिवे । श्रीभागवतमाहात्म्यं सर्वपापविनाशनम् ॥ Colophon: . इति श्रीगौरीतन्त्रे सदाशिवगौरीसंवादे श्रीभागवतमाहात्म्ये प्रथमः पटलः ॥ End: श्रीभागवतमाहात्म्यं त्वयि नेहात्प्रकाशितम् । न वक्तव्यं न वक्तव्यं न वक्तव्यं बहिर्मुखे ॥ अन्तर्मुखे तु वक्तव्यं यत्नतः प्रणवं शुभे । य इदं शृणुयादेवि पठेद्रा नित्यशः प्रिये ॥ स वै श्रीहरिपादाब्जे रति परमिकां लभेत् । Colophon: इति श्रीगौरीतन्त्रे सदाशिवगौरीसंवादे भागवतमाहात्म्ये पञ्चमः पटलः ॥ भागवतमाहात्म्यं संपूर्णम् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy