SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org End: THE SANSKRIT MANUSCRIPTS. Beginning: ब्रह्मकैवर्ते सूतम्प्रति शौनकवचनम् --- Acharya Shri Kailassagarsuri Gyanmandir श्रुतं भागवतं तत्र महाभारतमेव च । तत्र भागवतं ज्ञानं भगवद्भक्तिवर्धनम् || अवतारा हरेः प्रोक्ता द्वादशस्कन्धसम्मिते । ज्ञानोपदेशो यन्तु (तु) ल्यो नास्ति कुत्रापि कीर्तितः ॥ श्रवणादेव यस्य स्यात्सर्वार्तिशमनं परम् । भर्तृव्याधिखिन्नां पतिव्रताम्प्रति स्वप्ने विप्रवचनम् - वैद्योऽहमस्मि सुश्रोणि भेषजं प्रवदामि ते । अत्र देवालयश्चैकं वासुदेवस्य वर्तते ॥ तत्रैकं पुस्तकञ्चारित श्रीमद्भागवताभिधम् । तदेतद्बहुकालीनं सह देवेन पूज्यते ॥ तत्र गत्वा प्रतिदिनं तळपत्रे तु लेखितम् । जलं क्षिप्त्वा तदुपरि पात्रे धृत्वा तु तज्जलम् ॥ देवदेवस्य निर्माल्यं तत्र क्षिप्त्वा तु पायय । स्वभर्तुस्तेन तद्व्याधिः प्रशमं याति निश्चितम् ॥ श्रीसूतवचनम् - अष्टादश पुराणानि पुण्यदानि श्रुतानि तु । तेषां भागवतं श्रीमत्पुण्यदं सर्वतो नृणाम् || गुरुर्हि परमं मित्रं गुरोरन्यस्सुहृन्न च । गुरुर्यस्य हि तुष्टस्स्यात्तस्य तुष्यन्ति देवताः ॥ ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ वा यतिः । गुरु सेवेत सततमात्मनो हितकाङ्क्षया ॥ For Private and Personal Use Only 1789
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy