________________
Shri Mahavir Jain Aradhana Kendra
1788
End:
www.kobatirth.org
*
A DESCRIPTIVE CATALOGUE OF
भक्तिप्रवाह लहरीवीचीप्रेम्णैव सादरम् । कृष्णामृत सुधासिन्धुसारसिद्धान्तसन्धितम् ॥ कालव्याळमुखग्रासगीर्णनिर्णा ( ) हेतवे । श्रीमद्भागवतं शास्त्रं कलौ कीरेण भाषितम् ॥
Colophon :
इति पाद्मे पुराणे उत्तरखण्डे सप्ताह श्रीभागवतमाहात्म्ये भक्तिनारदसंवादे कलिवर्णनं नाम प्रथमोऽध्यायः ॥
Acharya Shri Kailassagarsuri Gyanmandir
रसप्रवाससंस्थेन श्रीशुकेनेरिता कथा । कण्ठे सम्बध्यते येन स वैकुण्ठप्रभुर्भवेत् ॥
इति च परमगुह्यं सर्वसिद्धान्तसिद्धं सपदि निगदितं ते शास्त्रपुत्रं विलोक्य । जगति शुककथातो निर्मलं नास्ति किश्चित् पिबत रमत नित्यं द्वादशस्कन्धसारम् ॥ एनां यो नियततया शृणोति भक्त्या यचैनां कथयति साधु वैष्णवाग्रे । तौ सम्यग्विधिकरणात्फलं लभन्ते ( भेते ) याथार्थ्य न हि भुवने किमप्यसाध्यम् ॥
कायेन वाचा मनसेन्द्रियैर्वा नारायणायेति समर्पयामि ॥
·
Colophon :
इति पाद्मपुराणे उत्तरखण्डे भागवतमाहात्म्ये सप्ताहयज्ञविधिकथनं नाम षष्ठोऽध
ऽध्यायः ॥
For Private and Personal Use Only