SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 戀 www.kobatirth.org THE SANSKRIT MANUSCRIPTS. यः पठेत्प्रयतो नित्यं श्लोकं भागवतं सुत । अष्टादशपुराणानां फलमाप्नोति मानवः || Beginning : यत्र यत्र भवेत्पुत्र शास्त्रं भागवतं कलौ । तत्र तत्र सदैवाहं भवामि त्रिदशैरसह || तत्र सर्वाणि तीर्थानि नदीनदसरांसि च । पाने श्रीभागवतमाहात्म्यम् - ――― Acharya Shri Kailassagarsuri Gyanmandir नैमिशे सूतमासीनमभिवाद्य कृताञ्जलिः । कथामृतरसास्वादकुशलश्शौनकोऽब्रवीत् ॥ श्रीशौनकः अज्ञानध्वान्तविध्वंसकोटिसूर्यसमप्रभम् । सूताख्याहि कथासारं मम कर्णरसायनम् ॥ भक्तिज्ञानविरागाप्त्यै विवेको वर्धते कथम् । मायामोहनिरासश्च वैष्णवैः क्रियते यथा ।। इह घोरे कलौ प्रायो जनावासुरतां गताः । क्लेशाक्रान्ताश्च ते पापाश्शोधने किं परायणम् ॥ श्रेयसां यद्भवेच्छ्रेयः पावनानाञ्च पावनम् । कृष्णप्राप्तिकरं यन्मे साधनं तदाशु भो ( : ) ॥ सूतः - धन्योऽसि गुरुवर्योऽसि स्मारितोऽस्मि कथामिमाम् । सर्वसिद्धान्तसंयुक्तं वैष्णवानां हितं वरम् ॥ For Private and Personal Use Only 1787
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy