SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1786 A DESCRIPTIVE CATALOGUE OF श्रीसूत उवाचमहापथं गते राज्ञि परीक्षित्पृथिवीपतिः । जगाम मधुरां विप्रा वज्रनाभदिदृक्षया ॥ पितृव्यमागतं दृष्ट्वा वज्रः प्रेमपरितः । अभिगम्याभिवाद्याथ निनाय निजमन्दिरम् ।। परिष्वज्य स तं वीरः कृष्णैकगतमानसः । रोहिण्याद्या हरेः पत्नीर्ववन्दायतनागतः ।। ताभिस्समानितोऽत्यर्थ परीक्षित्पृथिवीपतिः । विश्रान्तस्सुखमासीनो वज्रनाभमुवाच ह ।। Colophon: इति श्रीस्कान्दे पुराणे अखिलेष्टदश्रीभागवतमाहात्म्ये प्रथमोऽध्यायः ॥ End: एवं कृते विधाने तु लभते वाञ्छितं फलम् । दारागारसुतान्राज्यन्धनादि च यदीप्सितम् ।। परन्तु शोभते नात्र सकामत्वविडम्बनम् । Colophon: इति स्कान्दे पुराणे श्रीभागवतमाहात्म्ये अखिलेष्टप्रदे चतुर्थोऽ. ध्यायः ॥ स्कान्दे मार्गशीर्षमाहात्म्ये भगवद्वचनम्श्रीमद्भागवतं नाम पुराणं पठते नरः । प्रत्यक्षरं भवेत्तस्य कपिलादानजं फलम् ॥ श्लोकाध श्लोकपादं वा नित्यं भागवतोद्भवम् । पठेच्छृणोति यो भक्त्या गोसहस्रफलं लभेत् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy