SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. End: No. 2491. मङ्गलगिरिमाहात्म्यम्. Acharya Shri Kailassagarsuri Gyanmandir MANGALAGIRIMĀHĀTMYAM. Substance, paper. Size, 8 x 6 inches. Pages, 230. Lines, 19 Character, Telugu. Condition, injured. Appear on a page. ance, old. Begins on fol. 1a. The other work herein is Venkatesasthalamāhātmya 231a. Adhyāyas 1 to 30, in the Brahmavaivarta-Purāna. This work describes the origin and sanctity of the shrine dedicated to Nrsimha at Mangalagiri, a place near Bezwada in the Krishna district of the Madras Presidency. Beginning: व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ पार्वत्यौ (त्यु) वाच – महादेव महाभाग नारदाद्या महर्षयः । जीवन्मुक्तिमवापुस्ते परमेश्वरभक्तितः ॥ प्राक् त्वन्मुखाम्बुजाच्छ्रुत्वा स्वयंव्यक्तस्थलादिकम् । सर्वपापहरं दिव्यमस्ति जीवसुपावनम् ॥ श्रीरङ्गमाद्यं श्रीमुष्णं नैमिशं पुष्करन्तथा । सालग्रामाद्रिस्तोताद्रिः बेङ्कटाद्रिस्तथा महान् || नरनारायणावासो दिव्यो बदरिकाश्रमः । यक्षगन्धर्वगरुड किन्नरोरगसेवितः ॥ 1791 - एते ष्ट स्वयंव्यक्ता भूलोके नन्दिशङ्कर । एतेषां चरितं वक्तुं त्वमर्हसि ममाधुना ॥ न वक्तव्यं न वक्तव्यं विकल्पापहतात्मने । नित्ययुक्ताय लोकाय वाच्यं विश्वसितात्मने || For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy