SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1782 A DESCRIPTIVE CATALOGUE OF श्रीभागवतकल्पद्रुः श्रेयसेऽस्तु सदा मम । श्रीमद्भागवतं दिव्यं पुरुषार्थैकसाधनम् ॥ विष्णोः प्राणाप्रियतमं मम पापं व्यपोहतु । ___ भागवतमाहात्म्यं ब्रह्मकैवर्तसारम्Beginning: शुक्लाम्बरधरं विष्णुं शशिवर्ण चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ।। नैमिषेऽनिमिषक्षेत्रे मुनयश्शौनकादयः । सूतं धर्मविदां श्रेष्ठं परिपप्रच्छुरादरात् ।। शौनकन्तु पुरस्कृत्य सर्वप्रश्नार्थकोविदम् । सूतस्याग्रे समासीनं भासमानं स्वरोचिषा ॥ सूतात्संशृण्वतां चैव ऋषीणां मध्यसंस्थितः । शौनकस्समुवाचेदं सूतं पौराणिकोत्तमम् ।। शौनकःसूत सूत महाभाग सर्वधर्मविदां वर : नमस्ते विदुषां श्रेष्ठ नमस्ते करुणाकर ॥ तेषामेतस्य को लभ्यः त्याज्यं ग्राह्यं भवेन्नु किम् । इमं प्रश्नं परिब्रूहि कृपाळो दीनवत्सल ॥ * Colophon : . इति श्रीब्रह्मकैवर्तपुराणरहस्ये शौनकप्रश्नं(भो) नाम प्रथमोऽध्यायः ।। End: पापमेतत्स विज्ञाय तं जघान नराधमम् । सा तु भीताविशद्वहिं ततो वृष्टिय॑जायत । For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy