SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1781. Vayu-Purana, Adhyayas 22 and 23. Brahmavaivarta-Purinarahasya, Adhyayas 1 to 10. Padma-Purana, Adhyayas 1 to 25. Beginning: भागवतमाहात्म्यं वायव्यम्-- नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम् । देवी सरस्वती व्यासं ततो जयमुदीरयेत् ॥ श्रीसूतःअधीत्य श्रीभागवतं कृष्णद्वैपायनान्महान् । शुकः पप्रच्छ पितरं किमस्याध्ययने फलम् ।। संहितापठनाहा कि प्रतिश्लोकार्थवर्णने । येन श्रोता हि विधिना फलं साङ्गं लभेद्भुवम् ॥ महिमा को विधिस्तस्य श्रुतं केन पुरा हरे । स्कन्धाध्यायश्लोकपादमात्रादेश्श्रवणे पृथक् ।। फलं ब्रूहि नृणामस्य श्रोतॄणां जगदीश्वर । वक्तुः श्रोतुश्च नियमं समाप्तौ पूजनं च किम् ॥ सर्व साकल्यतो मह्यं वर्णयस्व कृचा(पा)निये(धे)। Colophon: इति श्रीवायुपुराणे श्रीभागवतप्रशंसने द्वाविंशोऽध्यायः ॥ इति श्रीमद्वायुपुराणे श्रीभागवतमाहात्म्यवर्णनं नाम त्रयोविंशोऽ. ध्यायः ॥ End: पुस्तकदानमन्त्रः-- व्यासबुद्धयालवालोत्थश्श्रुतिबीजसमुद्भवः । द्वादशस्कन्धविस्तारो मोक्षरूपफलाश्रयः ।। 206-A For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy