SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1783 सूतः-- इत्थं भागवतस्यायं महिमा वर्णितो द्विज । त्वस्ता(श्चा)पि श्रद्धया युक्तो(क्तः) तत्र निष्ठां समाचर ॥ Colophon: इति श्रीब्रह्मवैवर्तपुराणरहस्ये श्रीभागवतश्रवणमहिमानुवर्णनं नाम दशमोऽध्यायः ॥ __ पाद्मपुराणस्थं भागवतमाहात्म्यम्Beginning : यं प्रव्रजन्तमनुपेतमपेतकृत्यद्वैपायनो विरहकातर आजुहाव । पुत्रेति तन्मयतया तरवो विनेदुः तं सर्वभूतहृदयं मुनिमानतोऽस्मि ।। नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम् । देवीं सरखतीं व्यासं ततो जयमुदीरयेत् ॥ शौनकः ---- अज्ञानध्वान्तविध्वंसकोटिसूर्यसमप्रभम् । सूताख्याहि कथासारं मम कर्णरसायनम् ॥ भक्तिज्ञानविरागाप्तिविवेको वर्धते यथा । इह घोरे कलौ प्राप्ते जीवश्चासुरतां गतः ॥ क्लेशाक्रान्तस्य तस्यैव शोधने किं परायणम् । श्रेयसां यद्भवेच्छ्रेयः पावनानाञ्च पावनम् ॥ कृष्णप्राप्तिकरं शश्वत् साधनं तहदाधुना । सूतःचिन्तामणिर्लोकसुखं सुरगुः खर्गसम्पदम् । प्रयच्छति गुरुः प्रीतो वैकुण्ठं योगिदुर्लभम् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy