SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End : www.kobatirth.org THE SANSKRIT MANUSCRIPTS. कथं हरो मनश्चक्रे दारग्रहणकर्मणि । कथं वा दक्षकोपेन त्यकदेहा सती पुरा || . हिमवत्तनया जाता भूयो वा कथमागता । कथमर्धशरीरं साहरत्स्ररिपोः पुनः ॥ एतत्सर्वं विस्तरेण ममाचक्ष्व द्विजोत्तम । नान्योऽस्ति संशयच्छेत्ता त्वत्समो न भविष्यति ॥ यथा जानीम विप्रेन्द्र तत्कुरुष्व महात्मवित् । मार्कण्डेय उवाच—— शृण्वन्तु मुनयस्सर्वे गुह्याद्गुह्यतरं परम् । पुण्यं शुभकरं सम्यक् ज्ञानदं कामदं परम् || Acharya Shri Kailassagarsuri Gyanmandir No. 2343. कालिकापुराणम्. प्रधानपुरुषो यस्य प्रपवो योगिनां हृदि । यः पुराणाधिपो विष्णुः प्रसीदतु स वः स्थितः ॥ यो हेतुरुग्रः पुरुषः पुराणः सनातनः शाश्वत ईश्वरः परः । पुराणकृद्वेदपुराणवेद्यः प्रस्तौमि तं नौमि पुराणशेषे ।। इति सकलजगद्विभर्ति या सा मधुरिपुमोहकरींन्दिराखरूपा । रमयति च हरं शिवस्वरूपा वितरतु वो विभवं शुभानि माया || Colophon : इति माहात्म्यसूचके नवतितमोऽध्यायः । श्रीकालिकापुराण समाप्तम् ॥ 1609 For Private and Personal Use Only KĀLIKĀPURĀNAM. Lines, 19 Substance, paper. Size, 12 x 8 inches. Pages, 521. In a page. Character, Telugu. Condition, good. Appearance, new.
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy