SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1808 A DESCRIPTIVE CATALOGUE OF No. 2342. कालिकापुराणम्. KĀLIKĀP.URĀNAM. Substance, paper. Size, 124X68 inches. Pages, 765. Lines, 26 on a page. Character, Telugu. Condition, good. Appearance, new. Adhyāyas 1 to 90 complete. This Purāna treats of the greatness of Kāli and Siva. A copy of this wok is described in detail in the India. Office Library Catalogue on page 1193. Beginning : यद्योगिभिर्भवभयातिविनाशयोग्यमासाद्य वन्दितमतीव विविक्तचित्तैः । तद्वः पुनातु हरिपादसरोजयुग्ममाविर्भवत्क्रमविलचितभूर्भुवस्स्वः ।। सा पातु वस्सकलयोगिजनस्य चित्तेऽविद्यातमिस्रतरनि(णि)यतिमुक्तिहेतुः । या चान्यजन्तुनिवहस्य विमोहिनीति माया विधोर्जनुषि शुद्धकुबुद्धिहन्त्री ॥ ईश्वरं जगतामाद्यं प्रणम्य पुरुषोत्तमम् । नित्यज्ञानमयं वक्ष्ये पुराणं कालिकाहृयम् ॥ मार्कण्डेयं मुनिश्रेष्ठं स्थितं हिमधरान्तिके । मुनयः परिपप्रच्छुः प्रणम्य कमठादयः ॥ भूयस्तच्छ्रोतुमिच्छामि हरं काली पुरा कथम् । मोहयामास यतिनं सतीरूपेण चेश्वरम् ।। कथं संक्षोभयामास संसारविमुखं हरम् । मती वा कथमुत्पन्ना दक्षदारासुः(रेषु) शोभना ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy