SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1760 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir Colophon : इति मोक्षस्कन्धे आत्मज्ञानकथनं नाम एकोनविंशोऽध्यायः ॥ सूतः - इत्येवं कथितो विप्राः पुरुषार्थसुधानिधिः । भवतां भव्यचित्तानां पुरुषार्थोपपत्तये ॥ इत्युक्तं माधवार्येण पुरुषार्थसुधानिधिम् । श्रुत्वा श्रीबुकभूपालः प्रहर्ष प्रत्यपद्यत । उवाच च महात्मानं माधवं स्वगुरुन्तथा । त्वत्कथागौरवेणाहं कृतार्थोऽस्मि सतां वर ॥ पुरुषार्थप्रदाश्चैव ज्ञातवानस्मि सत्कथाः । त्वमुपेन्द्रमिवेन्द्रस्य भुवि पु .. मनुजम् ॥ माधवाचार्यस्य मन्ये माहात्म्यदायकम् । श्रुत्वा त्वयादितं विद्वन् पुरुषार्थसुधानिधिम् || अनायासेन तस्यैव करस्थास्सर्वसिद्धयः । इति पुरुषार्थसुधानिधिः समाप्तः || The following is a list of the subjects dealt with in the work. धर्मस्कन्धः - गार्हस्थ्य श्रेष्ठ्यनिरूपणम् (वाराहम् ) पतिव्रताधर्मकथनम् (काशीखण्डः ). धर्ममाहात्म्यम् (स्कान्दम् ). अतिथिसत्कारः (आग्नेयपुराणम् ). ब्राह्मणमाहात्म्यम् (भारतम्). ब्राह्मणावमानकथनम् (भविष्यत्पुरा - पञ्चमहायज्ञकथनम् (वराहपुराणम् ). गुरोरधर्मोल्लङ्घनदोषराहित्य कथनम् (भारतम्). णम् ). पूर्वकर्मसंबन्धः (मार्कण्डेयपुराणम् ). For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy