SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: www.kobatirth.org End: THE SANSKRIT. MANUSCRIPTS. Beginning: सूतः - सदा गृही सुखं भुङ्क्ते स्त्री लक्षणवती यदि । ततस्सुखसमृद्ध्यर्थमादौ लक्षण (मी) क्षयेत् ॥ Acharya Shri Kailassagarsuri Gyanmandir तस्मात्पुष्पापचायं हि न कुर्याद्दुकरं बुधः । यदि कुर्यात्प्रमादेन (न) प्राप्नोति पदं परम् ॥ Colophon : इति कामस्कन्धे महाभारते पुष्पापचयनिन्दा नाम चतुर्दशोऽध्यायः ॥ कामस्कन्धस्समाप्तः ॥ ( पुरुषार्थसुधानिधौ) मोक्षस्कन्धप्रारम्भः - स्कन्धे तु सङ्गनिन्दा रागद्वेषविकुत्सनम् । विष्णुशङ्करयोर्नामस्मृति (:) तीर्थनिषेवणम् ॥ अहिंसाशि(शी) लमाहात्म्यं महापुरुषदर्शनम् । भस्मधारणमाहात्म्यं परिचर्या वृषध्वजे || कर्मणा मोक्षकथनं दोषो निर्माल्यलङ्घने । शिवक्षेत्राधिका लोके शिवभक्तस्य पूजनम् || नियमश्शोकनाशोक्तिः ज्ञानमाध्यात्मिकन्तथा । 1759 सूतः -- संहा (सा) राता (सा) रतां ज्ञात्वा विषयांश्चातिचञ्चलान् । स सेतिहासः प्रथमः सर्वस्य भवतो जगत् । य इमं वेत्ति तत्त्वेन न स कर्मवशो भवेत् || For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy