SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra THE SANSKRIT MANUSCRIPTS. 1761 गुरोरननुकूलेऽपि शुभनिर्वाहकथनम् निजभक्तवञ्चननिन्दा (पै (लै) ङ्गम् . ) अकाले कार्यकरणनिन्दा. (आश्वमेधिकम् ). शिवालयनिर्माणकथनम् (स्कान्दम् ). शिवाभिषेकफलकथनम् (भविष्यत्पु अभयप्रदानप्रशंसा (भारतम्) - ऋणसंबन्धकथनम् परोपकारप्रशंसा. www.kobatirth.org राणम.) सुगन्धोपचारमाहात्म्यम् (स्कान्दम्) . कूटसाक्ष्य. तरम् ). गीतफलकथनम् (वाराहम् ). स्तोत्रमाहात्म्यम् (स्कान्दम् ). प्रदक्षिणफलम्. पुष्पप्रशंसा. अनुचितपदप्रार्धनादोषः (स्कान्द दीप माहात्म्यम् (गारुडम्) - पुराणम्) - षडूसान्ननिवेदनफलम् (विष्णुधर्मो - आश्रयापरित्यागप्रशंसा. अर्थस्कन्धः- मृगयाव्यसननिन्दा (भारतम्). पानदोषकथनम् वाग्दूषणकथनम् (भारतम्). दण्डपारुष्यदूषणम् (पाद्मम् ). अर्थदूषणम्. Acharya Shri Kailassagarsuri Gyanmandir सत्सहायकथनम् (भारतम्). सन्मित्रकथनम् (मार्कण्डेयम् ). राज्यधर्मकथनम् (मात्स्यपुराणम् ). स्त्रीव्यसननिन्दा (भारद्वाजसंहिता). अन्यासक्ताङ्गनादूषणम् (ब्रह्माण्डपु राणम् ). दुष्टभृत्यनिन्दनम. विश्वासघातकनिन्दा (भारतम्). कृतघ्ननिन्दा (भारतम्) - आशानिन्दा (भारतम्) - असमीक्ष्यकारिनिन्दा (भारतम्) - कामस्कन्धः---- सलक्षणस्त्रीपरिणयम् (स्कान्दम्) . सौन्दर्य प्रशंसा. कन्यकातपःकथनम्. कन्यकादूषणदोषः (वामनपुराणम्.) ब्रह्महत्यादिदूषणम् . अहङ्कारदूषणम् (मात्स्य). पुष्पापचयनिन्दा ( भारतम् ). मोक्षस्कन्धः - सङ्गनिन्दा (ब्रह्माण्डम् ). रागद्वेषनिन्दा (भारतम्) - For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy