SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. निकुञ्जपञ्जरे भक्तिरन्नदत्यागदूषणम् । पितरौ च गुरुस्वामिभार्यापुत्रा इति क्रमात् ॥ पञ्च तीर्थानि पूजार्हातिक्रमस्तरुपुत्रिता । ब्रह्मस्वहानिनो(रिणो) दोषो (ष) ऋतुकालस्य पालनम् || Colophon : गुरोरधर्मवचनोल्लङ्घनेन च दुष्कृतम् । गुरावननुकूलेऽपि निर्वाहः शुभकर्मणाम् ॥ देवतालयनिर्माणं तस्य सम्मार्जनस्तुतिः । स्नानगन्धप्रसूनानां माहात्म्यं धूपदीपयोः || नैवेद्यश्च तथा नित्यं जपं मन्त्रं प्रदक्षिणम् । ध्वजारोपणमाहात्म्यं शिवपूजाफलन्तथा ॥ तिलान्नगोभूकन्यानां दानानि च गृहस्य च । विद्यादानं तटाकस्य निर्माणं पादरक्षणम् || तत्रादौ धर्ममाहात्म्यं शृण्वन्तु प्रवदामि वः । शौनकेन पुरा प्रोक्तं चित्रकेतुमहीभुजे ॥ तस्मात्सर्वप्रयत्नेन प्रदक्षिणपरो भवेत् । प्रदक्षिणफलेनैव सर्वसिद्धिमवाप्नुयात् ॥ Beginning: इति धर्मस्कन्धे चतुस्त्रिंशोऽध्यायः ॥ धर्मस्कन्धस्समाप्तः ॥ . अर्थस्कन्धे राजधर्माः Acharya Shri Kailassagarsuri Gyanmandir श्रीसूतः - एवमुक्तो मया विप्रा धर्मस्कन्धो महत्तरः । atranet क्ष्ये पुरुषार्थसुधानिधौ ॥ For Private and Personal Use Only 1757
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy