SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1756 A DESCRIPTIVE CATALOGUE OF उपाख्यानानि कृष्णेन कथितान्यतिविस्तरात् । तान्येवात्रैव युक्तानि संक्षिप्य कथयामि ते ॥ अयं वेदार्थसमितः पुरुषार्थसुधानिधिः । भुक्तिं मुक्तिञ्च कुरुते शृण्वतां पठतामपि ।। नमो व्यासाय गुरवे महते महतामपि । संसारानलतप्तानां यस्य सूक्ती रसायनम् ॥ बह्माणं विष्णुमीशानं गणेशं वागधीश्वरम् । श्रीकण्ठञ्च भजन्वक्ष्ये पुरुषार्थसुधानिधिम् ॥ पुरा हि नैमिशारण्ये सत्रे द्वादशवार्षिके । निवृ(...)त्ते मुनयस्सूतमपृच्छन् रो(रौ)महर्षणिम् ॥ __ ऋषयः-- अस्मिन् बहुक्रियामन्त्रे सत्रे सर्वविदां वर । कथास्त्वयोदितास्सम्यगस्माभिर्नावधारिताः ॥ तास्तास्संक्षिप्य कथय कर्मैतत्सफलं भवेत् । सूतः-- व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ॥ पराशरात्मजं वन्दे शुकतातन्तपोनिधिम् ॥ शृण्वन्तु मुनयस्सर्वे समाधाय दृढं मनः । यत्पृष्टभिह युष्माभिरधुना तद्रवीमि वः ॥ स एष हि चतुष्कन्धः पुरुषार्थसुधानिधिः । तत्रादौ धर्ममाहात्म्यं ब्राह्मणानां प्रशंसनम् ॥ तन्निन्दाद्रोहकथनं बन्धोक्तिः पूर्वकर्मणः । गार्हस्थ्यञ्च सतीधर्मो ह्यातिथ्य पञ्चयज्ञकम् ।। For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy