SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1755 इन्द्रस्याङ्गिरसो नलस्य सुमतिः शैब्यस्य मेधातिथिः धौम्यो धर्मसुतस्य वैन्यनृपतेस्वाज्ञा(स्वौजा)निमेौतमः । प्रत्यक्दृष्टिररुन्धतीसहचरो रामस्य पुण्यात्मनो यद्वत्तस्य विभोरभूत्कुलगुरुमन्त्री तथा माधवः ॥ तं सर्वविद्यानिलयं तत्त्वविद्रुक्कभूपतिः । सत्कथाकौतुकी हर्षादवोचद्राजशेखरः ।। श्रुतानि त्वन्मुखादेव शास्त्राणि विविधानि च । पुराणोपपुराणानि भारतञ्च महामते । सर्वाण्येतानि विप्रेन्द्र गहनान्यल्पमेधसाम् । ज्ञातुं कचिन्न शक्यन्ते पुरुषार्थार्थिनामपि ।। तस्मादाख्यानरूपाणि सुखोपायानि सुव्रत । पुरुषार्थोपयोगीनि व्यासवाक्यानि मे वद ।। तस्य तद्वचनं श्रुत्वा यत्नार्थ बुक्कभूपतेः । प्रशस्य तं मुदा युक्तो माधवः प्रत्यभाषत ॥ शृणु त्वं भव्यया बुद्ध्या वाचं मे पुरुषार्थदाम् । अयं हि कृतिनामाद्यस्सायणार्यो ममानुजः ॥ पुराणोपपुराणेषु पुरुषार्थोपलिप्सुना। उपदिष्टो मया राजन् कथास्ते कथयिष्यति ॥ इति प्रसाद्य राजानं सायणार्यमुदैष(क्ष)त । सायणार्योऽग्रजन्मत्वात्प्राह बुक्कमहीपतिम् ॥ साधु साधु महाराज बुद्धिस्ते धर्मदर्शिनी । बदामि व्यासवाक्यानि लोकानां हितकाम्यया ।। For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy