SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1753 THE SANSKRIT MANUSCRIPTS. श्रुतिस्मृतिपुराणेषु वाल्मीकीये च भारते । बोधायनादिधर्मेषु सारमुद्धृत्य सर्वतः ॥ ४ ॥ प्रपञ्चसृष्टिं लोकानां धर्मान् वक्ष्ये शृणु प्रिये । इत्युत्त्काचिन्तयत् सर्व वेदशास्त्राणि चेतसा ।। ५॥ End: लक्ष्मीःशिवस्तोत्रप्रकारश्च वद मे प्राणवल्लभ । नारायणःशिवस्तुतिं प्रवक्ष्यामि सर्वाभीष्टफलप्रदाम् ॥ . . . पूज्यः बुद्धिमानभवं प्रभो ।। इत्येवमुक्त्वा ऋषभो महात्मा स्कन्दं समामन्त्र्य गुरुं प्रसन्नम् । . ययौ मुनीनां निकटं पुराणं प्रवक्तुकामः परिपूर्णकामः ॥ Colophon: इति वेङ्कटरायविरचिते पुराणार्थसमहे लक्ष्मीनारायणसंवादे त्रिंशोsध्यायः । प्रासूत यं वडमलाल्यबुधोऽलुमेलुमङ्गा च गर्गकुलकल्पतरुप्रबन्धम् । आलोच्य शास्त्रमखिलं स चकार लक्ष्मीनारायणाख्यमिह वेङ्कटरायसूरिः ॥ इदंग्रन्थं लोकनाथशास्त्रिणा लिखितम् । अस्य ग्रन्थस्य ग्रन्थसङ्ख्या चतुस्सहस्रम् । पत्रसङ्ख्या चतुश्चत्वारिंशदधिकशतं संपूर्णम् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy