SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1744 A DESCRIPTIVE CATALOGUE OF This is a portion of the Skānda-Purāņa and is to be found in the Kumārasamhita in Tirthayatrākbanda. It treats of the greatness and holiness of the Saiva shrine at Pattīsvara, a village four miles from Kumbaconum in the Tanjore district of the Madras Presidency. The MS. is dated : Wednesday, the 8th of Margasira-Bahula in the year Parābhava. Beginning : गजवक्त्रं महाबाहुं पाशाङ्कशधरं सदा । नमामि गणनाथन्तं सर्वविद्याप्रदायकम् ।। शुद्धस्फटिकसङ्काशामक्षमालाधरां शिवाम् । सर्वविद्याप्रदां नित्यं तां वन्दे श()रदां शिवाम् ।। तेजोराशिमहातेजो(जः)कलाधरकलाधरम् । शकलीकृतपापौघं भजामि सशिवं शिवम् ।। ऋषयःसूत सूत महाभाग सर्वपापप्रभञ्जन । श्रुतानि धर्मशास्त्राणि चे(से)तिहासानि सर्वशः ।। पुनस्तच्छ्रोतुमिच्छामो मुनयो ब्रह्मवादिनः । तीर्थानि सर्वरूपाणि सर्वपापहराणि च ॥ दैवासुराणि दिव्यानि आर्षाणि च शुभानि च । कथयस्व महाभाग तीर्थानामुत्तमोत्तमम् ।। वैष्णवानि च दिव्यानि श्रुतं तव मुखाम्बुजात् । शैवानामपि क्षेत्राणां संवदख महामते ॥ सूतः-- शृणुध्वं मुनयस्सर्वे क्षेत्रमाहात्म्यमुत्तमम् । यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ।। For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy