SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 1743 त्वया प्रसङ्गात्कथितं जप्येशस्थानवैभवम् । विस्तरेण मम ब्रूहि श्रीमत्पञ्चनदोशतुः । End: पठितव्यं विशेषेण दातव्यञ्च विजानता । श्रुत्वा माहात्म्यमेतच्च दत्वा च श्रावकाय वै । प्रणतार्तिहरे शम्भौ देहान्ते लयमानुयात् । सन्देहो नात्र कर्तव्यः सत्यमेव मयोदितम् ।। . Colophon: इति श्रीब्रह्मकैवर्ताख्ये महापुराणे तीर्थप्रशंसायां पञ्चनदमाहात्म्ये त्रिष. ष्टितमोऽध्यायः ॥ नाथशर्मा-- अनवद्ये पञ्चनदं महा . . . . .। सद्यो मुक्तिप्रदं पुण्यं श्रीमजप्येश्वरं शुभम् ॥ ___* श्रीसूतःमुनीश्वरा मया प्रोक्तमेवं वः पापनाशनम् ।। श्रीमत्पञ्चनदस्थानमाहात्म्यं शम्भुकीर्तितम् । दुःस्वप्ननाशनन्धन्यं शृण्वतां पठतामपि ।। अत्र प्रामाण्यकृन्मर्त्यः शिवलोकं समश्नुते । अत्राप्रमाणवादी तु नरकाण्यश्नुते ध्रुवम् ॥ No. 2464. पट्टीशक्षेत्रमाहात्म्यम्. PATTISAKSĒTRAMĀHÄTMYAM. Substance, palm-leaf. Size, 16 x 1} inches. Pages, 323. Linea, 6 on a page. Character, Telugu. Condition, good. Appearance, new. Complete in 44 Adhyayas. For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy