SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1742 A DESCRIPTIVE CATALOGUE OF Beginning: वन्दे महेश्वरं शम्भु विघ्नेशं षण्मुखं गुरुम् । गणेशं नन्दिमुख्यांश्च शिवभक्तान् महामुनीन् । सूतः-- देववर्माभिधो राजा सूर्यवंशसमुद्भवः । सुमन्तुं परिपप्रच्छ शिवभक्तं द्विजोत्तमम् ।। (देववर्मा उक्तं समस्तं भवता सुमन्तो तीर्थमुत्तमम् । कावेर्या महिमा प्रोक्ता वृद्धाद्रीशस्य वैभवम् ।। मायूरक्षेत्रमाहात्म्यं विस्तरेण त्वयोदितम् । इदानीं श्रोतुमिच्छामि श्रीमत्पश्चनदस्य वै॥ माहात्म्यं कथ्यतां विद्वन् कौतूहलपरस्य मे । श्रीसूतःदेववर्मनृपेणैवं स सुमन्तुर्महामुनिः ।। संपृष्टः प्रजगादेवं राजानं मुनिपुङ्गवाः । सुमन्तुःसाधु पृष्टन्त्वया राजन् सर्वलोकसुखावहम् ।। (त्व)मेव भूतले धन्यो यस्मात्पश्चनदेशितुः । महिमश्रवणे सक्तः प्रयाति परमां गतिम् ॥ नैतत् स्थानं विजानन्ति भाग्यहीनः पुराभवे । श्रीमत्पश्चनदस्थाने सदा सन्निहितश्शिवः ।। यथा पृष्टन्त्वया राजन् तथा गौर्या महेश्वरः । पृष्टोऽवदत् स्थलस्यास्य श्रीमत्पञ्चनदस्य वै ॥ गौरीदेवदेव महादेव ममेश प्राणवल्लभ । युष्मन्मुखाम्बुजाच्छ्रोतुमिच्छामि शु(सु)शुभाः कथाः ॥ . For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy