SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1745 केदारं बदरीश्चैव नारायणमतः परम् । महानारायणश्चैव सदा देवैश्च पूजितम् ॥ अगस्ते(स्त्ये)शमिति ख्यातं रामेश्वरमतह(तः प)रम् । मार्कण्डेशमिति ख्यातं मृत्युबाधानिवारणम् ॥ पट्टीश्वरं महादेवं महापातकहारिणम् । हत्याकोटिविनाशश्च सर्वकामफलप्रदम् ।। यं नत्वा मुनयस्सर्वे महायोगसमन्विताः । ते यान्ति परमं स्थानं पुनरावृत्तिवर्जितम् ।। काशीराजादयो भूपा महापातकदूषिताः । भद्राख्ये कुण्डिके स्नात्वा दृष्ट्वा देवं महेश्वरम् ॥ End: व्यासं वसिष्ठनप्तारं साक्षान्नारायणांशकम् । यद्रन्थानि समालोक्य श्रुत्वा मोक्षमवामुयुः ।। सर्वान् मुनीश्वरान्विद्यात् प्रमथान् शम्भुरूपिणः । नमामि दोषनाशाय वणोक्षरपदक्रमात् ।। Colophon: इति श्रीस्कन्दपुराणे कुमारसंहितायां मन्त्रखण्डे शङ्करकुमारसंवादे पञ्चवीरेश्वरोपाख्याने पट्टीस(श क्षेत्रकथनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ The following in tho subject-matter of the chapters iu this work: १. दत्तात्रेयतीर्थसञ्चरणम्. ५, ६. २. पट्टीशक्षेत्रमाहात्म्यम्. ७. शिवरात्रिवर्णनम्. ३. गौतमीमाहात्म्ये नानातीर्थक- ८. शिवरात्रिमाहात्म्यम्. थने पट्टीशक्षेत्रकथनम्. ९. . ४. पट्टीशक्षेत्रमाहात्म्यम्. १०. वालिशतहत्यादिनाशनम्. For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy