SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1729 Colophon: इति श्रीहरिहरविरचितं चण्डिकाकवचं संपूर्णम् - तृतीयोऽ. ध्यायः ॥ अस्य श्रीप्रथमचरितस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीभद्रकाली देवता, नन्दा शक्तिः, रक्तदन्तिका बीजम्, अमिस्तत्त्वं, यजुर्वेदस्वरूपं, महाकालीप्रीत्यर्थे जपे विनियोगः, मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः. सावर्णिस्सूर्यतनयो यो मनुः कथ्यते बुधैः । निशामय तउ(दु)त्पत्तिं विस्तराद्गदतो मम ।। महामायानुभावेन यथा मन्वन्तराधिपः । स बभूव महाभागः सावर्णिस्तनयो रवः ।। खारोचिषेऽन्तरे पूर्व चैत्रवंशसमुद्भवः । सुरतो(थो) नाम राजाभूत् समस्ते क्षितिमण्डले ।। सैषा प्रसन्ना वरदा नृणां भवति मुक्तये । सा विद्या परमा मुक्तेः हेतुभूता सनातनी ॥ संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी । राजोवाचभगवन् का हि सा देवी महामायेति यां भवान् । ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज । यत्स्वभावा च सा देवी यत्स्वरूपा यदुद्भवा il तत्सर्व श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर । ऋषिरुवाच--- नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy