SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1780 A DESCRIPTIVE CATALOGUE OF तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम । देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा ॥ End: मार्कण्डेय उवाचइति दत्वा तयोर्देवी यादाभिहृ(यथाभिलषितं प(व)रम् । बभूवान्तर्हिता सदो(द्यो) भक्त्या ताभ्यामभिष्टुता ॥ एवं देव्या वरं लब्ध्वा सुरथ(:)क्षत्रियर्षभः । सूर्याजन्म समासाद्य सावर्णिविता मनुः ।। Colophon: इति मार्कण्डेये सावर्णिके मन्वन्तरे श्रीदेवीमाहात्म्ये सुरथवैश्ययोर्वरप्रधा(दा)नन्ना(नं ना)म त्रयोदशोऽध्यायः ।। राजोवाचभगवन्नवतारा णां(मे) चण्डिकायास्त्वयोदिताः । एतेषां प्रकृतिं ब्रह्मन् प्रधानं वक्तुमर्हसि ॥ aanhon End: इत्येता मूर्तयो देव्या व्याख्याता वसुधाधिप । जगन्मातुश्चण्डिकायाः कीर्तिता(:)कामधेनवः ।। इदं रहस्यं परमं न वाच्यं कस्य चित्त्वया । आख्यातं दिव्यमूर्तीनामधिष्ठानानि ते स्वयम् ॥ Colophon: इति मार्कण्डेये सावर्णिके मन्वन्तरे देवीमाहात्म्ये मूर्तिरहस्यं नाम षोडशोऽध्यायः ॥ देवीमाहात्म्यं संपूर्णम् ॥ जय चन्द्रकभूषाढ्ये जय चन्द्रकलाधरे । जय पूर्णचन्द्रवदने जय वाञ्छाफलप्रदे ।। For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy