SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1728 A DESCRIPTIVE CATALOGUE OF १. मधुकैटभवधः. ११. देवतास्तुतिः. २. महिषासुरसैन्यवधः. १२. भगवतीवाक्यम्. ३. महिषासुरवधः. १३. सुरवैश्ययोर्वरप्रदानम्. ४. महिषासुरवधप्रयुक्तदेवतास्तो. १४. (प्रधान)रहस्यम. त्रम. १५. (वैकृति)रहस्यम. ५. देवीदूतसंवादः. १६. (मूर्ति)रहस्यम. ६. धूम्रलोचनवधः. १७. (मन्त्र)रहस्यम. ७. चण्डमुण्डवधः. १८. बीजोद्धारविधिः. ८. रक्तबीजवधः. १९. पूजाप्रकरणम्. ९. निसुम्भवधः, २०. महालक्ष्मीपूजाविधानम. १०. सुम्भवधः. २१. मन्त्ररहस्यम्. Beginning : अस्य श्रीदेवीमाहात्म्यचण्डिकासौभाग्यसप्तशतीस्तोत्रमन्त्रस्य मार्कण्डे. यब्रह्मविष्णुमहेश्वरा ऋषयः, गायत्र्यादिनानाछन्दांसि, महाकालीमहालक्ष्मीसरस्वत्यः प्रधानदेवताः. अर्गलं कीलकं चादौ पठित्वा कवचं न्यसेत् । जपेत्सप्तशती पश्चात् सर्वसिद्धिर्भविष्यति । अर्गलं दुरितं हन्ति कीलकं फलदं तथा । कवचं रक्षाते प्रायश्चण्डिकात्रितयं यजेत् ।। देहान्ते परमं स्थानं यत्सुरैरषि दुर्लभम् ॥ प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः । लभते परमं रूपं शिवेन समतां व्रजेत् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy