SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1712 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir यस्तु साक्षात्स्वयं शम्भुः यस्तु साक्षात्स्वयं हरिः । लोपामुद्रापतिः सोऽयं नित्यप्रीतिसमन्वितः ॥ सान्निध्यं कुरुकेतूनां (तेनूनं ) पठेद्यत्र कथामिमाम् । तस्मात्सर्वगुरोरस्य प्रसादाय दिनेदिने || श्रोतव्यं पठितव्यं हि ब्राह्मणेन विजानता । यस्त्वैतद्भगवत ईश्वरस्य विष्णोवीर्याढ्य वृजिनहरं सुमङ्गलं च । आख्यानं पठति श्रु (शृणोत्यनुस्मरेद्वा दुष्कीर्ति दुरितमपो याति शान्तिम् ॥ Colophon : इति श्रीमच्छेवपुराणे उपरिभागे तीर्थक्षेत्रवैभवखण्डे ताम्रपर्णीमाहा त्म्ये ताम्रासागरसङ्गमुखमाहात्म्यवर्णनं नाम चतुःषष्टितमोऽध्यायः ॥ This Mahatmya treats of the following subjects:१. पार्वतीपरमेश्वरविवाहः. २. विवाहकाले अगस्त्यस्य दक्षिणदिग्यानम्. ३. अगस्त्येन दत्तायाः ताम्रपर्ण्य मलयस्य पुत्रीत्वेन स्वीकरणम् - ४. अगस्त्यस्य सर्ववैष्णवजयः. ५. देव्याः उदुम्बरहननम्. ६. अगस्त्यस्य ताम्रपर्णीस्तोत्रमत्र्याश्रमगमनं च. ७. अगस्त्यदर्शनात् वज्राङ्गदशापविमोचनमत्रि महर्षि कृतताम्रपर्णीस्तुतिः. ८. ताम्रपर्णी सर्वदेवतास्वरूपिणीति अगस्त्यं प्रति हयग्रीवस्य वच नम्. ९. वीरसेनराजविषयः. १०. ताम्रपर्णीसमुद्रविवाहः. ११. बाणतीर्थादीनां महिमा. For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy