SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: * www.kobatirth.org THE SANSKRIT MANUSCRIPTS. शालामालोकयन्न मूर्ध्ना मुकुलिताञ्जलिः । विनयादुपसृत्यैतान् क्रमादेवाभ्यवादयत् ॥ ऋषयः- स्वागतं ते महाभाग दृष्टोऽसि चिरकालतः । काश्च वै सरितः पुण्याः त्वया दृष्टाः परिष्कृताः ।। कानि पुण्यानि तीर्थानि स्नातानि नियतात्मना । कुतः समागतोऽसि त्वं किं वा दृष्टमिहाद्भुतम् ॥ * Acharya Shri Kailassagarsuri Gyanmandir सूतः - नमो वो ब्रह्मवादिभ्यो महद्भयः सततं नमः । विनिष्क्रम्य महाक्षेत्रात् नरनारायणालयात् ॥ तीर्थदर्शनकामेन मया सञ्चारिता मही । दृष्ट्वा क्षेत्रानि (णि) पुण्यानि तीर्थानि विविधानि च ॥ गत्वा च दूरमध्वानं मया विश्रान्तिमेयुषा । अक्षिप्राहुणिका जाता पाण्ड्यगुप्ता महानदी | ताम्रपर्णीति विख्याता प्रयाति वरुणालयम् । स्मरणाद्दर्शनाद्ध्यनात् स्नानात्पानादपि ध्रुवम् ॥ कर्मविच्छेदिनी सर्वजन्तूनां मोक्षदायिनी । * सूतः - शृण्वन्तु ऋषयः सर्वे प्रभावं कुम्भजन्मनः । महादेव्याश्च चरितं ताम्रायाः परमाद्भुतम् || यः शृणोति सदा भक्तचा तमेनं सर्वसम्पदः । स्वयमायान्ति विप्रेन्द्र नात्र कार्या विचारणा ॥ For Private and Personal Use Only 1711
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy