SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE BANSKRIT MANUSCRIPTS. 1713 १२. ताम्रपर्णीप्राशस्त्यं देवानां दानवैः पातालनयनं च. १३. विप्रवनिताकादम्बरीचरितम्. १४. ब्रह्मदेवस्तुत्या वेदानां विष्णोरानयनम्. १५. शिखिराजचरित धर्मदारचरितं च. १६. अगस्त्यकृतशिवस्तुतिः..। २७. अगस्त्येन शतानन्दशापविमोचनम् अनेकतीर्थमहिमा च. १८. अगस्त्य कृतप्रकारान्तरशिवस्तुतिः. १९. इन्द्रकीलपर्वतमहिमा. २०. वेदान्तविषयः. २१. ताम्राकृतशिवस्तुतिः. २२. ताम्रासमपिबहुतीर्थमहिमा. २३. वैजयन्तजयन्तचरित्रम्. २४. पक्षिद्विजसू नुवृत्तान्तः. २५. भानुचित्तोपाख्यानम्. २६. ताम्रातीर्थप्रभावः. २७. वसुमनोनामनृपवृत्तान्तः. २८. ताम्रातीर्थप्रभावः. २९. काश्यपकृतशिवस्तुतिः तस्य साङ्ख्यशास्त्रं कुर्वित्यनुग्रहश्च. ३०. दीपतीर्थमाहात्म्यम्. ३१. अगस्त्यशिवशर्मसंवादः अगस्त्यस्तुतिश्च. ३२. गजेन्द्रमोक्षः. ३३. दुर्गातीर्थप्रशंसा. ३४. माणग्रीवकथा. ३५. मणिग्रीवशापमोचनम्. ३६. सोमशापमोचनम्. ३७. नादाम्बुजक्षेत्रे विष्णुपूजनात् बादरायणस्य ब्रह्मज्ञानप्राप्तिः. For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy