SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. संशयाविष्टचितेषु वागभूद्रशरीरिणी । तपः कुरुध्वं विवेन्द्राः तपोऽज्ञाननिबर्हणम् || तपसा प्राप्यते सर्वमिति ते शुश्रुवुर्गिरम् । श्रुत्वा तु मुनयस्सर्वे भृग्वाद्या दग्धकिल्बिषाः || मनुं पुरस्कृत्य ययुः क्षेत्रं वै द्वादशात्मनः । विश्रुतं द्वादशादित्यमिति लोकेषु तद्दिजाः ॥ यत्र सन्निहितो नित्यं भानुस्त्रिदशपूजितः । तेपुस्तत्र तपो घोरं तत्त्वदर्शनकाङ्क्षिणः ॥ गते वर्षसहस्त्रे तु सूर्यः प्रत्यचतामगात् । किमर्थं तपसे वत्स सर्वैरेतैर्महात्मभिः || तुष्टोऽहं तव दास्यामि पहले मनसे वर्तते । एते च मुनयत्सर्वे तपसा दग्धकिल्बिषाः || पश्यन्तु मां पर वैवं विश्रान्तर्यामिणं विभुम् । मनुरुवाच --- किन्तच्छ्रेयस्करं तत्त्वं वेदान्तेषु प्रतिष्ठितम् । कस्माद्विश्वमिदं जातं कस्मिन्वा लमप्यति || कस्य ब्रह्मादयो देवा वने तिष्ठन्ति सर्वदा । तदेकमधरानेकमुभयं वा वध (द) प्रभो ॥ केन वा ज्ञाते सम्यक् कः क दर्शनकाङ्क्षिण : ज्ञाते कस्मिंस्तु किं रूपं तस्य ज्ञानं किमात्मकम् ॥ चरितं तस्य किन्तात किन्तीर्थं तदधिष्ठितम् । केषामनुग्रहन्तस्य तीर्थे निवसतं विभो । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 1601
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy