SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1602 End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF लक्षणञ्च पुराणानां व्रतानाञ्च क्रमं यथा । वर्णानामाश्रमाणाञ्च सदाचारविधिः कथम् || कथं वा क्रियते श्राद्धं प्रायश्चित्तविधिः कथम् । एतत्सर्वे हि भगवन् स्पष्टं वक्तुमिहार्हसि ॥ एवं मनोर्वचश्श्रुत्वा भगवान्भारकरोद्विजाः । यत्पृष्टं तदशेषेण वक्तुं समुपचक्रमे ॥ इत्यादित्यपुराणे प्रथमोऽध्यायः ॥ Colophon: Acharya Shri Kailassagarsuri Gyanmandir पुण्यं पुराणमखिलमेतद्वः कथितं द्विजाः । सौरं शिवकथायुक्तं मोक्षमार्गैकसाधनम् ॥ योऽर्थं विचारयेदस्य पुराणस्य द्विजोत्तमाः । सर्वपापविनिर्मुक्तश्शाङ्करं पदमाप्नुयात् ॥ यः पठेच्छ्रेोकमेकं वा श्लोकस्यार्धमथापि वा । अयने गोप्रदानस्य यत्तत्फलमवाप्नुयात् ॥ श्रावचेच्छ्रद्धया यस्मात्पुराणमिदयुत्तमम् । पठितव्यञ्च यत्नेन वर्जयित्वा कथान्तरम् ॥ पुराणस्यास्य पठनाच्छ्रवणाद्वा द्विजोत्तमाः । निश्चला गिरिशे भक्तिः भवत्येव हि सर्वदा || इत्यादित्यपुराणे मानवीयसंहितायां षट्षष्टितमोऽध्यायः ॥ No. 2339. आदित्यपुराणम्. ADI1 YAPURĀNAM. Substance, palm-leaf. Size, 16 x 14 inches. Pages, 32. Lines, 6 on a page. Character, Kanarese. Condition, injured. Appearance, old. Begins on fol. 1a. Adhyāyas 53 and 54 For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy