SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1600 A DESCRIPTIVE CATALOGUE OP तं दृष्ट्वा ते महात्मानो नैमिशारण्यवासिनः । प्रहृष्टाः प्रष्टुमुद्युक्ताः पाच्छू रोमहर्षणम् ॥ __ ऋषय ऊचुः---- कृतं भगवता पूर्वमादित्येन महात्मना । पुराणं कथितं सूत तन्नो वक्तुमिहाहसि ॥ कृष्णद्वैपायनात्साक्षात्सर्वे हि विदितं त्वया । त्वत्तो नास्ति परं वक्ता पुराणानां महातपाः ॥ सूतः ---- नत्वा सूर्य परं धाम ऋग्यजुम्सामरूपिणम् । त्रिसन्ध्यं त्रिजगद्योनि त्रिमार्गस्थ त्रितत्त्वगम् ॥ पुराणं संत्रवक्ष्यामि सोरं शिवकथाप्रियम् । यच्छ्रुत्वा मनुजः शीघ्रं पापकधुकमुत्सृजेत् ॥ वक्ता यत्र रविम्साक्षाच्छ्रोता तस्य सुतो मनुः । माहात्म्यं कथ्यते शम्भो स्त्यस्यादधिकं द्विजाः ॥ इदं पुराणं वक्तव्यं धार्मिकायानसू वै(वे)। द्विजाय श्रद्दधानाय शिवैकार्पितबुद्धये ॥ असीन्मनुम्सूर्यसुतो वर्तते वो महातपाः । स कदाचिन्महाभागः कामिलाख्यवनं ययौ ॥ प्रतर्दनत्य नृपतेर्यज्ञे विपुलदाक्षिणे। तत्त्वं विचारयामासुमिथो यत्र महर्षयः ॥ अश कारते महाभाग भृग्वाद्यात्तत्र निर्णये। एवं स्थितेषु विप्रेषु मायया मोहितात्मसु ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy