SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1266 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF ब्रह्मलोकप्रसिद्धं (शत) कोटिविस्तरं रामचरितं भूलोकवर्तिनां चतुर्णा(ण) वर्णानां तापत्रयविमोचनाय संक्षिप्य रचयितुम् (उद्युक्तः) परमकारुणिको ब्रह्मा वाल्मीकिरूपेण भूमौ खांशेन समभवत् . End : राक्षसेति । व्यालाः हिंस्रपशवः । सर्पहिंस्रपशुव्याला इत्यमरः । एषेति । रक्षन्तु युक्तम्। इतीव पूर्वैर्गोपदे सप्रकारेणैव द्विजैः कृतस्वस्त्ययनः कृतमङ्गलाशीर्वादः ।। Colophon : इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यनारायण तीर्थविरचितायां (श्रीरामा)यणतत्त्वदीपिकाना (या)मयोध्याकाण्डे एकोनविंशत्युत्तरशततमस्सर्गः ॥ Copied by Kamavadhani for Appajaiya Pandita and completed on the 7th day of the Sravana-suddha of Paridhavi year. No. 1878. रामायणम् - सव्याख्यानम्. RAMAYANAM WITH COMMENTARY. Substance, palm-leaf. Size, 16 x 1 inches. Pages, 43. Lines, 5 on a page. Character, Telugu. Condition, injured. Appearance, old. The first Sarya of the Bala - Kanda, complete. The text with the commentary of Mahesatīrtha. Beginning : कारुण्यामृतनीरमाश्रितजनश्रीचातकानन्ददं शार्ङ्गखण्डलचापमम्बुजभु(भ) वोग्रेन्द्रादिबर्हिष्म (र्हीष्ट)दम् । चारुस्मेरमुखोल्लसज्जनकजासौदामिनीशोभितं श्रीरामाम्बुदमाश्रयेऽखिलजगत्संसारतापापहम् ॥ प्रणम्य नारायणतीर्थदेशिकान् भवानलार्तामृतपूरनीरदान् । For Private and Personal Use Only
SR No.020188
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 01
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1907
Total Pages373
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy