SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1265 No. 1877. रामायणव्याख्या-रामायणतत्त्वदीपिका. RĀMĀYAŅA VYĀKHYĀ RĀMĀYANATATTVADĪPIKĀ. Substance, palm-leaf. (Sritala). Size, 10 x 2 inches. Pages, 499. Lines, 8 on a page. Character, Tulaga. Condition, injured. Appearance, old. Bila-Kanda and Ayodhya-Kanda, complete. This is a cominentary on the Rāmāyaṇa, called l'attvadīpikā and familiarly known as Tīrthīya, hy Mahāśatirtha, pupil of Nārāyanatirtha. The colophon wrongly attributes the work to Nárāyanatirtha. Beginning : कारुण्यामृतनीरमाश्रितजन :] श्रीचातका(नन्द)दं शार्जी(म)खण्डलचापमम्बुजभवोगेन्द्रादिबहीष्टदम् । चारुस्मरमुखोल्लसज्जनकजासौदामिनीशोभितं श्रीरामाम्बुदमाश्रयेऽखिलजगत्संसारतापापहम् ॥ प्रणम्य नारायणतीर्थदेशिकान् भवानलार्तामृतपूरनीरदान् । करोति रामायणतत्त्वदीपिकां महेशतीर्थाख्ययतिर्यथामति : ॥ अवलोकनसौकर्यमालोच्चै(च्यै)कत्र सारतः । नानाटीकास्थवाक्यानि लिख्यन्तेऽत्र यथामतिः ॥ सर्वेषां ग्रन्थकर्तृणाम् आख (अंश)कोऽहं न कल्पकः । लिखितान्यत्र तैर्यानि लिख्यन्ते तान्यतो मया ॥ ग्रन्थबाहुल्यभीत्यात्र क्वचिच्छब्दसुशोधनम् । निघण्टुकथनश्वार्थः पदानां (लि)ख्य(तेऽधु)ना ॥ सीतारामौ समुद्दिश्य विराधखरवार(राव)णैः । उक्तानां परुषोक्तीनां वास्तवा|(र्थ)स्तु लिख्यते ॥ For Private and Personal Use Only
SR No.020188
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 01
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1907
Total Pages373
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy