________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
917
End:
लोकशास्त्राविरुद्धानां शब्दानां सिद्धिरिष्यते । . . . . . क्तं तन्मनीषिभिः ॥ संज्ञाखिष्टाः प्रकृतयः ताभ्यचत्यास्तथा(श्च प्रत्ययाः)परे । कार्येण विद्यादनुबन्धमेतच्छास्त्रमुणादिषु ।। सम्प्रदानमपादानकरणाधिकरणे उभे ।
भावः कर्म च कर्ता च सप्तधा विद्धि कारकम् ॥ Colophon :
इत्युणादिषु पञ्चमः पादस्समाप्तः ॥ संवत् . . . .
(मो)क्षमार्गजनदर्शितपन्थाः । पूर्वमत्र भुवि कीर्तिमहान्तः
यान्तरामजनवन्द्यसुशान्तः ॥ शिष्यस्तस्य महाकुले प्रविमले रत्नत्रये स्थापितः श्रान्तो व्याकरणादिशास्त्र । . . . . ले तत्रापि संलमवान् । सोऽभो(भू)त्पण्डितनिर्मलो गुणनिधिः . . . .
No. 1270. गणपाठः.
GANAPATHAH. Substance, paper. Size, 11; x 4 inches. Pages, 44. Lines, 13
on a puge. Character, Telugu. Condition, good. Appearance, old.
Begins on fol. 18a. The other work herein is Nēraņāvitisütrarthavicāraḥ la.
Complete.
This gives the words contained in the various Ganas or collections specially referred to in the Aştädhyāyi of Pāṇini.
For Private and Personal Use Only