________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
918
A DESCRIPTIVE CATALOGUE OF
Beginning :
- येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ सर्व-विश्व-उभ-उभय - डतर-डतम - अन्य - अन्यतर-इतर-त्वत्-त्व-नेमसम-सी(सिम पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । स्वमज्ञातिधनाख्यायाम् । अन्तरं बहिर्योगोपसंव्यानयोः । त्य(यद्)तद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम् । इति सादयः । End: .
आकृतिगणोऽयम् । पाठान्तरम् --- क्षुम्ना-तृप्नु-नृनमन (नर नगरनन्दन-पट(य)नृती-गिरिनदी गृहन(ग)मन निवेश-निवास - अग्नि - अनूपआचार्यभोगिन्-चतुर्हार (य)न। ह(इ)रिकादीनि चो(वनो)त्तरपदानि संज्ञायाम् , अ(इ)रिका-तिमिर-समीरकुबेर-निकर्मर (हरि कार). Colophon: इति गणपाठे अष्टमोऽध्यायः ॥
समाप्तो गणपाठः ॥
No. 1271. गणपाठः.
GANA PATHAH. Pages, 37. Lines, 7 on a page.
Begins on fol. 22a of the MS. described under No. 1265. Complete. Same as the last.
No. 1272. गणपाठः.
GANAPATHALI. Substance, palnı-leaf. Size, 181 x 13 inches. Pages, 42. Lines, 7 on
a page. Character, Telugn. Condition, good. Appearance, old.
For Private and Personal Use Only