________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
916
A DESCRIPTIVE CATALOGUE OF
श्रीशान्तिनाथाय नमः । श्रीमदकलङ्कमुनये नमः । श्रीचन्द्रप्रभमुनये नमः ।
कालयुक्तिसमे मासि ज्येष्ठे .तत्प्रतिपत्तिथौ । उणादिवृत्तिर्वित्तेयमादप्पेन विलिख्यते ।।
No. 1269. उणादिसूत्रवृत्तिः.
UNĀDISÚTRAVRTTIII. Substance, palm-leaf (Sritila). Size, 21 x 23 inches. Pages, 97.
Lines, 10 on a page. Character, Kanarse. Condition, injured. Appearance, old.
Begins om fol. 10/1. The other work herein is Srisastimahiipurana la.
Complete.
This is a commentary on the Lņādieŭtras loy a Jaiua author. Beginning :
प्रणम्य जिनभावन्तमज्ञानध्वान्तभेदिनम् । उणादिलक्षणं वक्ष्ये रूढिनैगमसिद्धये ॥
. . सम्प्रतीत्यधिकृत्योच्यते । उणादयो बहुलमिति । के पुनरुणादय इत्यत इदमारभ्यते - कृवापाजिमिस्खदिसाध्यशूभ्य उण् । . . . शू-इत्येतेभ्यो दु(धातु)भ्यः उण् इत्ययं(प्र) त्यो(त्ययो भवति । करोतीति कारुः -- शिल्पी । ब्राह्मणादीनां शुश्रूषां करोतीति कारुः ; तक्षायस्कारकुलालरजकनापिताः कारुकाः-- शुश्रूषाकृतकुत्साद्योतनाय कुत्साज्ञानयोरिति के सति कारुकाः इति भवन्ति । अथवा उणादयः (संप्रदानापादा) नाभ्यामन्यत्र कारके इति वचनात् कर्मण्यपि भवन्ति। शिल्पिव्यापारे ब्राह्मणादिभिः क्रियते नियुज्यते इति कारुः । वाति गन्धयतीति वायु:-गन्धवहः । पीयते तेनेति पायुः-- उपस्थः अपानं च । जयत्यनेन व्याधीनिति जायु:-..-औषधम् । अथवा जयति श्लेष्माणमिति जायुः पित्तम् ।
For Private and Personal Use Only