SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 915 प्रायस्संज्ञा इमाः काश्चित् अन्वर्थाः काश्चनान्यथा । वर्णान (नु)पूर्वीनिर्जा(विज्ञा)नं व्युत्पत्त्या न विना भवेत् ॥ Colophon: इत्युणादौ चतुर्थः पादः ॥ No. 1268. उणादिसूत्रवृत्तिः. UNĀDISÚTRAVRTTIH. Substance, palm-leaf. (Sritila). Size, 15 x 1 incues. Pages, 48. Lines, 9 on a page. Character, Kanarese. Condition, slightly injured. Appearance, old. Complete. This is a commentary on the Unidi-sūtras; the author seems to be Durgasiinha. Beginning: नमस्कृत्य गिरं भूरिशब्दसन्तानकारणम् । उणादयोऽभिधास्यन्ते बालव्युत्पत्तिहेतवे ॥ कृवापाजिमिखदिसाध्यशूसनिजनिचरिचटिभ्य उण्। एभ्यो धातुभ्यः उण् प्रत्ययो भवति । उणादयो भूतेऽपि । भूते काले अपिशब्दाद्वर्तमाने भविष्यति च । End: शब्दानामानन्त्याद्व्युत्पत्ति (नैव दृ)श्यते येषाम् । तेषां विज्ञैः कार्या मान्यो(न्यै)र्धातोस्ततः प्रत्ययान्ताम् (?) || इति दौर्गसिंह्यामुणादिवृत्तौ षष्ठः पादः समाप्तः ।। Colophon: उणादिस्समाप्तः ।। 119 For Private and Personal Use Only
SR No.020186
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 03
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1906
Total Pages355
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy