SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ s a vir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyakanth पानुषंगादेहीकथंनोर्ध्वगतिप्रयाति॥६६॥बमोनिर्भयमद्यनास्तिविदुषांदोषोगिरामुत्सवेत्साह दे वनवी सितो विपरोनिस्त्रिंशहस्तोनृपः॥दुर्वारप्रसरणयेनसमरेप्रत्यर्थिपृथ्वीभुजांकीर्ति कल्मषमेकमंबरमपि दाटूरतस्त्याजिन॥६॥अस्माकंपरमंदिरस्यचरितंयद्यप्यवाच्यंफावल्यामीत्वंकथयामितेनभावतःकिंचि सियादूपण श्रीमद्रामरुतस्त्वयारणमुखेपाणियहःसादरंयस्याःसासिलतापरस्पदयेदृष्टालुटतीमया ॥६॥ममायेरिपवोनिरुत्यभवत्तोनिस्त्रिंशधाराजलेतत्कांनाःकरुणाकरेणभवताव्यारुष्यहन्मंडलात्॥ श्रीमहामनिवेशितागुरुपतच्चकेकमाझ्यासतोबाष्योयूरमिषात्यजनिबुहुशःश्रोत्रांतरस्छंपयः॥६॥वर्षा सुषीममवशांघिशुभुजंगमेकंनिगृत्यशिरसिस्छिनमजनासामन्येतवारिनगरशाबरःसंशकमादित्स कनकमुष्टिकृपाणलोमान्॥७॥आलेसीमंतचिन्हेमरकतनिधित्तेहेमताकपत्रेलुप्तायोमेश्वलायांझ रितिमणितुलाकोठियुग्मेगृहीते।शोणचिंबोष्ठकात्यावररिमृगशामिवरीणामरण्येराजन[जाफलानां For Private And Personal
SR No.020181
Book TitleDashavatar Khand Prashasti
Original Sutra AuthorN/A
AuthorMumbai Granth Prakashak
PublisherMumbai Granth Prakashak
Publication Year
Total Pages41
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy