SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ १६ स्पे०प्र० द्दीरतुरंगचंच लखुर कण्ण समामंडलात् ॥ वातोत्थूनरजोभिठत्सुरनदी संजातपंकरछलीदुर्वाचुंबनचंचवोहरि रा० हयास्तेनैवरथिर्दिने ॥ ६१ ॥ कर्पूरप्रतिपथिनो हिमगिरिग्रावायसंघर्षिणः क्षीरां भोनिधिमध्यगर्वजयिनोगंगो घसर्वकषाः।। स्वच्छंदहरिचंदनद्युतिनुदः कुंदेंदुसंवासिनस्तस्यासन्नरविंदकंदरुचयोनेकेगुणाः केचन ।। १६२ || माद्यतंड गंडच्युतमदलहरीसंचर चंचरीकीचंचत्संगीततुल्याः कविभुवनभुवस्ताः पुरस्ताद्भवंति। पश्चादचंनि तेषामुपरिकरुणयाराम भूपालमौलेव्यावतान्मुग्धदुग्धांबुनिधिधवलिमाबन्त्धक साः कटाक्षाः ॥ ६३ ॥ यङ्कीजा निसुमौक्तिकानिकरिणादंताश्वयत्स्वांकुरायत्यत्राणिशरना हिमगिरिर्यस्यप्रकांडोमहान्।। यत्पुष्पाणिचतार काहिमकरः सोसोफलंसुदरं श्रत्मांडोपवनेनकीर्त्तिविटपीतेवीरसंवर्त्यते॥६४॥ इंदुनिदतिचंदनंनसहते विद्वेष्टि पंकेरुहंहारंभारमवैतिनैवकुस्तेकर्पूरपूरेमनः। स्वगैंगामवगाहते हिमगिरिंगाउँसमालिगतित्वत्कीतिर्विहा तुरेवऩमनागेकत्रवि श्राम्यति ॥६५॥ यन्नामसंसर्गव शेनवर्णैमकाररेफोब्रजतः सदोर्ध्वं ॥ वर्णेषु तन्नामज " Maavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Acharya Shri Kailashsagarsuri Gyanm १६
SR No.020181
Book TitleDashavatar Khand Prashasti
Original Sutra AuthorN/A
AuthorMumbai Granth Prakashak
PublisherMumbai Granth Prakashak
Publication Year
Total Pages41
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy