SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gymandir १७ स्व०प्र० सजइवशबरानैवहारहरती ॥७१॥ छिंद्याद्रः कलिकल्मषांधतमसंदैत्याधिनाथांगनावक्रां भोजविचित्रपत्ररच | नाविच्छेदवज्वानलः॥ देवो दाशरथिः सयेनजलधोरांगां धरसोवधूवैधव्याध्वरयूपयष्टिपरमः सेतुः समारोपितः | ॥७२॥ रामो दाशरथिर्दशास्यदमनो ध्वस्तासुरोपयुकः क्षोणी सुण्णसुरारिसंह तिमुरवस्वावासवर्णाश्रमांक वापातुजगंत्यमेयचरितः स्थित्यैप्रजानां तुश्चक्रे चित्रवधूंष्यनेकनयनैर्यज्ञेषुयः पौरुषैः।। ७३ ।। शुष्के गंभीरनी ||रेतिमिमकरहरिव्यालक्कूर्मादिजीवायास्यतेरामनाशंजल विरहरुजापूर्वजानांचकीर्त्ति ॥ तत्रोपायनयज्ञ शृणुधि मलमतेसागरी कीर्तिरेषाभ्रंशंनोयातिसेतीप्रभवतिचतथा भूषणंसैन्यमार्गः ॥ ७४॥ अथश्रीकृष्णः।। ||कौंतेयस्यसहायतांकरुणयाकृत्वाविनीतात्मनोयेनोडं पितसत्पथः कुरुपतिश्वकेकृतांतातिथिः ॥ त्रैलोक्यस्थि |तिसूत्रधा रतिलकोदेवः सवः संपदेसा धूनामसुराधिनाथमथनःस्याद्देवकीनंदनः ॥ ७५॥ श्याम्यन्मंदरकदरीदर ||दरीच्यावर्त्तिभिर्वारिधेःकल्लोलैरलमाकुलं कलयतोलक्ष्मी मुखां भोरुहं औत्सुक्यात्तरलाःस्मराद्दिकसिताफी " For Private And Personal १०
SR No.020181
Book TitleDashavatar Khand Prashasti
Original Sutra AuthorN/A
AuthorMumbai Granth Prakashak
PublisherMumbai Granth Prakashak
Publication Year
Total Pages41
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy